Original

कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ ।भवान्ह्युपदिशेच्छ्रेयो देवानामपि भारत ॥ १७ ॥

Segmented

कामम् न एतत् ते आख्यातव्यम् प्राणिनाम् प्रभव-अप्ययौ भवान् हि उपदिशेत् श्रेयः देवानाम् अपि भारत

Analysis

Word Lemma Parse
कामम् कामम् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आख्यातव्यम् आख्या pos=va,g=n,c=1,n=s,f=krtya
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययौ अप्यय pos=n,g=m,c=1,n=d
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
उपदिशेत् उपदिश् pos=v,p=3,n=s,l=vidhilin
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s