Original

सुसूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम् ।किं पुनः शरसंघातैश्चितस्य तव भारत ॥ १६ ॥

Segmented

सु सूक्ष्मः अपि इह देहे वै शल्यो जनयते रुजम् किम् पुनः शर-संघातैः चितस्य तव भारत

Analysis

Word Lemma Parse
सु सु pos=i
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
अपि अपि pos=i
इह इह pos=i
देहे देह pos=n,g=m,c=7,n=s
वै वै pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
जनयते जनय् pos=v,p=3,n=s,l=lat
रुजम् रुज् pos=n,g=m,c=2,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
शर शर pos=n,comp=y
संघातैः संघात pos=n,g=m,c=3,n=p
चितस्य चि pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s