Original

वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो ।शंतनोर्धर्मशीलस्य न त्वेतच्छमकारणम् ॥ १५ ॥

Segmented

वर-दानात् पितुः कामम् छन्द-मृत्युः असि प्रभो शंतनोः धर्म-शीलस्य न तु एतत् शम-कारणम्

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
कामम् कामम् pos=i
छन्द छन्द pos=n,comp=y
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
प्रभो प्रभु pos=a,g=m,c=8,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शम शम pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s