Original

कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा ।कच्चिदव्याकुला चैव बुद्धिस्ते वदतां वर ॥ १३ ॥

Segmented

कच्चित् ज्ञानानि ते राजन् प्रसन्नानि यथा पुरा कच्चिद् अव्याकुला च एव बुद्धिः ते वदताम् वर

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
ज्ञानानि ज्ञान pos=n,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रसन्नानि प्रसद् pos=va,g=n,c=1,n=p,f=part
यथा यथा pos=i
पुरा पुरा pos=i
कच्चिद् कच्चित् pos=i
अव्याकुला अव्याकुल pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s