Original

ततो निशम्य गाङ्गेयं शाम्यमानमिवानलम् ।किंचिद्दीनमना भीष्ममिति होवाच केशवः ॥ १२ ॥

Segmented

ततो निशम्य गाङ्गेयम् शाम्यमानम् इव अनलम् किंचिद् दीन-मनाः भीष्मम् इति ह उवाच केशवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निशम्य निशामय् pos=vi
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
शाम्यमानम् शामय् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दीन दीन pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
केशवः केशव pos=n,g=m,c=1,n=s