Original

तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः ।परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः ॥ ११ ॥

Segmented

तपः-वृद्धिम् ततः पृष्ट्वा गाङ्गेयम् यदु-कौरवाः परिवार्य ततः सर्वे निषेदुः पुरुष-ऋषभाः

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
ततः ततस् pos=i
पृष्ट्वा प्रच्छ् pos=vi
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
यदु यदु pos=n,comp=y
कौरवाः कौरव pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p