Original

अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः ।व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे ॥ १० ॥

Segmented

अभिवाद्य च गोविन्दः सात्यकिः ते च कौरवाः व्यास-आदीन् तान् ऋषीन् पश्चाद् गाङ्गेयम् उपतस्थिरे

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
pos=i
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
व्यास व्यास pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
पश्चाद् पश्चात् pos=i
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit