Original

वैशंपायन उवाच ।ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः ।विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततो रामस्य तत् कर्म श्रुत्वा राजा युधिष्ठिरः विस्मयम् परमम् गत्वा प्रत्युवाच जनार्दनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रामस्य राम pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s