Original

मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने ।विदुरं बुद्धिसंपन्नं प्रीतिमान्वै समादिशत् ॥ ९ ॥

Segmented

मन्त्रे च निश्चये च एव षाड्गुण्यस्य च चिन्तने विदुरम् बुद्धि-सम्पन्नम् प्रीतिमान् वै समादिशत्

Analysis

Word Lemma Parse
मन्त्रे मन्त्र pos=n,g=m,c=7,n=s
pos=i
निश्चये निश्चय pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
षाड्गुण्यस्य षाड्गुण्य pos=n,g=n,c=6,n=s
pos=i
चिन्तने चिन्तन pos=n,g=n,c=7,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
वै वै pos=i
समादिशत् समादिस् pos=v,p=3,n=s,l=lan