Original

अनुगम्य च राजानं यथेष्टं गम्यतामिति ।पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः ।यौवराज्येन कौरव्यो भीमसेनमयोजयत् ॥ ८ ॥

Segmented

अनुगम्य च राजानम् यथेष्टम् गम्यताम् इति पौर-जानपदान् सर्वान् विसृज्य कुरु-नन्दनः यौवराज्येन कौरव्यो भीमसेनम् अयोजयत्

Analysis

Word Lemma Parse
अनुगम्य अनुगम् pos=vi
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i
पौर पौर pos=n,comp=y
जानपदान् जानपद pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
विसृज्य विसृज् pos=vi
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
यौवराज्येन यौवराज्य pos=n,g=n,c=3,n=s
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अयोजयत् योजय् pos=v,p=3,n=s,l=lan