Original

एष नाथो हि जगतो भवतां च मया सह ।अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च ।एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम ॥ ७ ॥

Segmented

एष नाथो हि जगतो भवताम् च मया सह अस्य एव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च एतत् मनसि कर्तव्यम् भवद्भिः वचनम् मम

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
नाथो नाथ pos=n,g=m,c=1,n=s
हि हि pos=i
जगतो जगन्त् pos=n,g=n,c=6,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
एव एव pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भवद्भिः भवत् pos=a,g=m,c=3,n=p
वचनम् वचन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s