Original

यदि चाहमनुग्राह्यो भवतां सुहृदां ततः ।धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ ॥ ६ ॥

Segmented

यदि च अहम् अनुग्राह्यो भवताम् सुहृदाम् ततः धृतराष्ट्रे यथापूर्वम् वृत्तिम् वर्तितुम् अर्हथ

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुग्राह्यो अनुग्रह् pos=va,g=m,c=1,n=s,f=krtya
भवताम् भवत् pos=a,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
ततः ततस् pos=i
धृतराष्ट्रे धृतराष्ट्र pos=n,g=m,c=7,n=s
यथापूर्वम् यथापूर्वम् pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
वर्तितुम् वृत् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat