Original

एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् ।अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा ॥ ५ ॥

Segmented

एतद्-अर्थम् हि जीवामि कृत्वा ज्ञाति-वधम् महत् अस्य शुश्रूषणम् कार्यम् मया नित्यम् अतन्द्रिणा

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
कृत्वा कृ pos=vi
ज्ञाति ज्ञाति pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शुश्रूषणम् शुश्रूषण pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
अतन्द्रिणा अतन्द्रिन् pos=a,g=m,c=3,n=s