Original

धृतराष्ट्रो महाराजः पिता नो दैवतं परम् ।शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः ॥ ४ ॥

Segmented

धृतराष्ट्रो महा-राजः पिता नो दैवतम् परम् शासने ऽस्य प्रिये च एव स्थेयम् मद्-प्रिय-काङ्क्षिभिः

Analysis

Word Lemma Parse
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
दैवतम् दैवत pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
शासने शासन pos=n,g=n,c=7,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
प्रिये प्रिय pos=a,g=n,c=7,n=s
pos=i
एव एव pos=i
स्थेयम् स्था pos=va,g=n,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काङ्क्षिभिः काङ्क्षिन् pos=a,g=m,c=3,n=p