Original

अनुग्राह्या वयं नूनं भवतामिति मे मतिः ।यत्रैवं गुणसंपन्नानस्मान्ब्रूथ विमत्सराः ॥ ३ ॥

Segmented

अनुग्राह्या वयम् नूनम् भवताम् इति मे मतिः यत्र एवम् गुण-सम्पन्नान् अस्मान् ब्रूथ विमत्सराः

Analysis

Word Lemma Parse
अनुग्राह्या अनुग्रह् pos=va,g=m,c=1,n=p,f=krtya
वयम् मद् pos=n,g=,c=1,n=p
नूनम् नूनम् pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
एवम् एवम् pos=i
गुण गुण pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
अस्मान् मद् pos=n,g=m,c=2,n=p
ब्रूथ ब्रू pos=v,p=2,n=p,l=lat
विमत्सराः विमत्सर pos=a,g=m,c=1,n=p