Original

धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुंगवाः ।तथ्यान्वाप्यथ वातथ्यान्गुणानाहुः समागताः ॥ २ ॥

Segmented

धन्याः पाण्डु-सुताः लोके येषाम् ब्राह्मण-पुंगवाः तथ्यान् वा अपि अथ वा अतथ्यान् गुणान् आहुः समागताः

Analysis

Word Lemma Parse
धन्याः धन्य pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
तथ्यान् तथ्य pos=a,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
अतथ्यान् अतथ्य pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
समागताः समागम् pos=va,g=m,c=1,n=p,f=part