Original

उत्थायोत्थाय यत्कार्यमस्य राज्ञः पितुर्मम ।सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथातथम् ॥ १७ ॥

Segmented

उत्थाय उत्थाय यत् कार्यम् अस्य राज्ञः पितुः मम सर्वम् भवद्भिः कर्तव्यम् अप्रमत्तैः यथातथम्

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
उत्थाय उत्था pos=vi
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अप्रमत्तैः अप्रमत्त pos=a,g=m,c=3,n=p
यथातथम् यथातथ pos=a,g=n,c=2,n=s