Original

सहदेवं समीपस्थं नित्यमेव समादिशत् ।तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते ॥ १४ ॥

Segmented

सहदेवम् समीप-स्थम् नित्यम् एव समादिशत् तेन गोप्यो हि नृपतिः सर्व-अवस्थः विशाम् पते

Analysis

Word Lemma Parse
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
समादिशत् समादिस् pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
गोप्यो गुप् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अवस्थः अवस्था pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s