Original

द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि ।धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परंतपः ॥ १३ ॥

Segmented

द्विजानाम् वेद-कार्येषु कार्येषु अन्येषु च एव हि धौम्यम् पुरोधसाम् श्रेष्ठम् व्यादिदेश परंतपः

Analysis

Word Lemma Parse
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
वेद वेद pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
कार्येषु कार्य pos=n,g=n,c=7,n=p
अन्येषु अन्य pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
हि हि pos=i
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
पुरोधसाम् पुरोधस् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s