Original

परचक्रोपरोधे च दृप्तानां चावमर्दने ।युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह ॥ १२ ॥

Segmented

पर-चक्र-उपरोधे च दृप्तानाम् च अवमर्दने युधिष्ठिरो महा-राजः फल्गुनम् व्यादिदेश ह

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
चक्र चक्र pos=n,comp=y
उपरोधे उपरोध pos=n,g=m,c=7,n=s
pos=i
दृप्तानाम् दृप् pos=va,g=m,c=6,n=p,f=part
pos=i
अवमर्दने अवमर्दन pos=n,g=n,c=7,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
pos=i