Original

बलस्य परिमाणे च भक्तवेतनयोस्तथा ।नकुलं व्यादिशद्राजा कर्मिणामन्ववेक्षणे ॥ ११ ॥

Segmented

बलस्य परिमाणे च भक्त-वेतनयोः तथा नकुलम् व्यादिशद् राजा कर्मिणाम् अन्ववेक्षणे

Analysis

Word Lemma Parse
बलस्य बल pos=n,g=n,c=6,n=s
परिमाणे परिमाण pos=n,g=n,c=7,n=s
pos=i
भक्त भक्त pos=n,comp=y
वेतनयोः वेतन pos=n,g=n,c=6,n=d
तथा तथा pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
व्यादिशद् व्यादिश् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
कर्मिणाम् कर्मिन् pos=a,g=m,c=6,n=p
अन्ववेक्षणे अन्ववेक्षण pos=n,g=n,c=7,n=s