Original

कृताकृतपरिज्ञाने तथायव्ययचिन्तने ।संजयं योजयामास ऋद्धमृद्धैर्गुणैर्युतम् ॥ १० ॥

Segmented

कृत-अकृत-परिज्ञाने तथा आय-व्यय-चिन्तने संजयम् योजयामास ऋद्धम् ऋद्धैः गुणैः युतम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अकृत अकृत pos=a,comp=y
परिज्ञाने परिज्ञान pos=n,g=n,c=7,n=s
तथा तथा pos=i
आय आय pos=n,comp=y
व्यय व्यय pos=n,comp=y
चिन्तने चिन्तन pos=n,g=n,c=7,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
योजयामास योजय् pos=v,p=3,n=s,l=lit
ऋद्धम् ऋध् pos=va,g=m,c=2,n=s,f=part
ऋद्धैः ऋध् pos=va,g=m,c=3,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
युतम् युत pos=a,g=m,c=2,n=s