Original

वैशंपायन उवाच ।प्रकृतीनां तु तद्वाक्यं देशकालोपसंहितम् ।श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत ॥ १ ॥

Segmented

वैशंपायन उवाच प्रकृतीनाम् तु तद् वाक्यम् देश-काल-उपसंहितम् श्रुत्वा युधिष्ठिरो राजा अथ उत्तरम् प्रत्यभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रकृतीनाम् प्रकृति pos=n,g=f,c=6,n=p
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
उपसंहितम् उपसंधा pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अथ अथ pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan