Original

पृथिवीं च सुवर्णं च रत्नानि विविधानि च ।आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम् ॥ ९ ॥

Segmented

पृथिवीम् च सुवर्णम् च रत्नानि विविधानि च आभिषेचनिकम् भाण्डम् सर्व-संभार-संभृतम्

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
आभिषेचनिकम् आभिषेचनिक pos=a,g=n,c=2,n=s
भाण्डम् भाण्ड pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
संभार सम्भार pos=n,comp=y
संभृतम् सम्भृ pos=va,g=n,c=2,n=s,f=part