Original

तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत् ।स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् ॥ ७ ॥

Segmented

तत्र उपविष्टः धर्म-आत्मा श्वेताः सुमनसो ऽस्पृशत् स्वस्तिकान् अक्षतान् भूमिम् सुवर्णम् रजतम् मणीन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
श्वेताः श्वेत pos=a,g=f,c=2,n=p
सुमनसो सुमनस् pos=n,g=f,c=2,n=p
ऽस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
स्वस्तिकान् स्वस्तिक pos=n,g=m,c=2,n=p
अक्षतान् अक्षत pos=n,g=m,c=2,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
मणीन् मणि pos=n,g=m,c=2,n=p