Original

युयुत्सुः संजयश्चैव गान्धारी च यशस्विनी ।धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन् ॥ ६ ॥

Segmented

युयुत्सुः संजयः च एव गान्धारी च यशस्विनी धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन्

Analysis

Word Lemma Parse
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
यतो यतस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
उपाविशन् उपविश् pos=v,p=3,n=p,l=lan