Original

सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः ।निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् ॥ ५ ॥

Segmented

सुधर्मा विदुरो धौम्यो धृतराष्ट्रः च कौरवः निषेदुः ज्वलन-आकारेषु आसनेषु पृथक् पृथक्

Analysis

Word Lemma Parse
सुधर्मा सुधर्मन् pos=n,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
धौम्यो धौम्य pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s
निषेदुः निषद् pos=v,p=3,n=p,l=lit
ज्वलन ज्वलन pos=n,comp=y
आकारेषु आकार pos=n,g=n,c=7,n=p
आसनेषु आसन pos=n,g=n,c=7,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i