Original

दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते ।पृथापि सहदेवेन सहास्ते नकुलेन च ॥ ४ ॥

Segmented

दान्ते शय्या-आसने शुभ्रे जाम्बूनद-विभूषिते पृथा अपि सहदेवेन सह आस्ते नकुलेन च

Analysis

Word Lemma Parse
दान्ते दान्त pos=a,g=n,c=7,n=s
शय्या शय्या pos=n,comp=y
आसने आसन pos=n,g=n,c=7,n=s
शुभ्रे शुभ्र pos=a,g=n,c=7,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
विभूषिते विभूषय् pos=va,g=n,c=7,n=s,f=part
पृथा पृथा pos=n,g=f,c=1,n=s
अपि अपि pos=i
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
सह सह pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
नकुलेन नकुल pos=n,g=m,c=3,n=s
pos=i