Original

तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृते ।सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ ॥ २ ॥

Segmented

तम् एव अभिमुखौ पीठे सेवित्वा आस्तरण-संवृते सात्यकिः वासुदेवः च निषीदतुः अरिंदमौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभिमुखौ अभिमुख pos=a,g=m,c=1,n=d
पीठे पीठ pos=n,g=n,c=7,n=s
सेवित्वा सेव् pos=vi
आस्तरण आस्तरण pos=n,comp=y
संवृते संवृ pos=va,g=n,c=7,n=s,f=part
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
निषीदतुः निषद् pos=v,p=3,n=d,l=lan
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d