Original

ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च ।हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् ॥ १८ ॥

Segmented

ते प्रीता ब्राह्मणा राजन् स्वस्ति ऊचुः जयम् एव च हंसा इव च नर्दन्तः प्रशशंसुः युधिष्ठिरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
जयम् जय pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
हंसा हंस pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
नर्दन्तः नर्द् pos=va,g=m,c=1,n=p,f=part
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s