Original

पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः ।ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत् ।वेदाध्ययनसंपन्नाञ्शीलवृत्तसमन्वितान् ॥ १७ ॥

Segmented

पूजयामास तान् च अपि विधिवद् भूरि-दक्षिणः ततो निष्क-सहस्रेण ब्राह्मणान् स्वस्ति वाचयत् वेद-अध्ययन-सम्पन्नान् शील-वृत्त-समन्वितान्

Analysis

Word Lemma Parse
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
विधिवद् विधिवत् pos=i
भूरि भूरि pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
ततो ततस् pos=i
निष्क निष्क pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाचयत् वाचय् pos=v,p=3,n=s,l=lan
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
समन्वितान् समन्वित pos=a,g=m,c=2,n=p