Original

ततोऽनुवादयामासुः पणवानकदुन्दुभीः ।धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः ॥ १६ ॥

Segmented

ततो ऽनुवादयामासुः पणव-आनक-दुन्दुभीः धर्मराजो ऽपि तत् सर्वम् प्रतिजग्राह धर्मतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनुवादयामासुः अनुवादय् pos=v,p=3,n=p,l=lit
पणव पणव pos=n,comp=y
आनक आनक pos=n,comp=y
दुन्दुभीः दुन्दुभि pos=n,g=f,c=2,n=p
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
धर्मतः धर्म pos=n,g=m,c=5,n=s