Original

अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् ।धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा ॥ १५ ॥

Segmented

अभ्यषिञ्चत् पतिम् पृथ्व्याः कुन्ती-पुत्रम् युधिष्ठिरम् धृतराष्ट्रः च राजर्षिः सर्वाः प्रकृतयः तथा

Analysis

Word Lemma Parse
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
पतिम् पति pos=n,g=m,c=2,n=s
पृथ्व्याः पृथ्वी pos=n,g=f,c=6,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
तथा तथा pos=i