Original

दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः ।प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह ॥ १२ ॥

Segmented

दाशार्हेन अभ्यनुज्ञातः तत्र धौम्यः पुरोहितः प्राच्-उदक्-प्रवणाम् वेदीम् लक्षणेन उपलिप्य ह

Analysis

Word Lemma Parse
दाशार्हेन दाशार्ह pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
धौम्यः धौम्य pos=n,g=m,c=1,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
उदक् उदञ्च् pos=a,comp=y
प्रवणाम् प्रवण pos=a,g=f,c=2,n=s
वेदीम् वेदि pos=n,g=f,c=2,n=s
लक्षणेन लक्षण pos=n,g=n,c=3,n=s
उपलिप्य उपलिप् pos=vi
pos=i