Original

शमीपलाशपुंनागाः समिधो मधुसर्पिषी ।स्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः ॥ ११ ॥

Segmented

शमी-पलाश-पुंनागाः समिधो मधु-सर्पिस् स्रुव औदुम्बरः शङ्खाः तथा हेम-विभूषिताः

Analysis

Word Lemma Parse
शमी शमी pos=n,comp=y
पलाश पलाश pos=n,comp=y
पुंनागाः पुंनाग pos=n,g=m,c=1,n=p
समिधो समिध् pos=n,g=f,c=1,n=p
मधु मधु pos=n,comp=y
सर्पिस् सर्पिस् pos=n,g=n,c=1,n=d
स्रुव स्रुव pos=n,g=m,c=8,n=s
औदुम्बरः औदुम्बर pos=a,g=m,c=1,n=s
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
तथा तथा pos=i
हेम हेमन् pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part