Original

वैशंपायन उवाच ।ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः ।काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने ॥ १ ॥

Segmented

वैशंपायन उवाच ततः कुन्ती-सुतः राजा गत-मन्युः गत-ज्वरः काञ्चने प्राच्-मुखः हृष्टो न्यषीदत् परम-आसने

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
काञ्चने काञ्चन pos=a,g=n,c=7,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
न्यषीदत् निषद् pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
आसने आसन pos=n,g=n,c=7,n=s