Original

एतद्धि परमं कार्यमेतन्मे फलमीप्सितम् ।अनेनार्थेन चास्म्यद्य संप्राप्तः पन्नगालयम् ॥ ७ ॥

Segmented

एतत् हि परमम् कार्यम् एतत् मे फलम् ईप्सितम् अनेन अर्थेन च अस्मि अद्य सम्प्राप्तः पन्नग-आलयम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
अर्थेन अर्थ pos=n,g=m,c=3,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
पन्नग पन्नग pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s