Original

सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा ।स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् ॥ ५ ॥

Segmented

सा तस्मै विधिवत् पूजाम् चक्रे धर्म-परायणा स्वागतेन आगतम् कृत्वा किम् करोमि इति च अब्रवीत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
विधिवत् विधिवत् pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
कृत्वा कृ pos=vi
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan