Original

ततस्तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला ।दर्शयामास तं विप्रं नागपत्नी पतिव्रता ॥ ४ ॥

Segmented

ततस् तस्य वचः श्रुत्वा रूपिणी धर्म-वत्सला दर्शयामास तम् विप्रम् नाग-पत्नी पतिव्रता

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रूपिणी रूपिन् pos=a,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
वत्सला वत्सल pos=a,g=f,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
नाग नाग pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s