Original

सोऽभिगम्य यथाख्यातं नागायतनमर्थवित् ।प्रोक्तवानहमस्मीति भोःशब्दालंकृतं वचः ॥ ३ ॥

Segmented

सो ऽभिगम्य यथा ख्यातम् नाग-आयतनम् अर्थ-विद् प्रोक्तवान् अहम् अस्मि इति भोः शब्द-अलंकृतम् वचः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
यथा यथा pos=i
ख्यातम् ख्या pos=va,g=n,c=2,n=s,f=part
नाग नाग pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्रोक्तवान् प्रवच् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
भोः भोः pos=i
शब्द शब्द pos=n,comp=y
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s