Original

ब्राह्मण उवाच ।अनेन निश्चयेनाहं साध्वि संप्राप्तवानिह ।प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्महावने ॥ १० ॥

Segmented

ब्राह्मण उवाच अनेन निश्चयेन अहम् साध्वि सम्प्राप्तवान् इह प्रतीक्षन्न् आगमम् देवि वत्स्यामि अस्मिन् महा-वने

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनेन इदम् pos=n,g=m,c=3,n=s
निश्चयेन निश्चय pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
साध्वि साधु pos=a,g=f,c=8,n=s
सम्प्राप्तवान् सम्प्राप् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
प्रतीक्षन्न् प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
आगमम् आगम pos=n,g=m,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
अस्मिन् इदम् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s