Original

भीष्म उवाच ।स वनानि विचित्राणि तीर्थानि च सरांसि च ।अभिगच्छन्क्रमेण स्म कंचिन्मुनिमुपस्थितः ॥ १ ॥

Segmented

भीष्म उवाच स वनानि विचित्राणि तीर्थानि च सरांसि च अभिगच्छन् क्रमेण स्म कंचिद् मुनिम् उपस्थितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वनानि वन pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
अभिगच्छन् अभिगम् pos=va,g=m,c=1,n=s,f=part
क्रमेण क्रमेण pos=i
स्म स्म pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part