Original

अहमप्यत्र मुह्यामि ममाप्येष मनोरथः ।न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे ॥ ९ ॥

Segmented

अहम् अपि अत्र मुह्यामि मे अपि एष मनोरथः न च संनिश्चयम् यामि बहु-द्वारे त्रिविष्टपे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मनोरथः मनोरथ pos=n,g=m,c=1,n=s
pos=i
pos=i
संनिश्चयम् संनिश्चय pos=n,g=m,c=2,n=s
यामि या pos=v,p=1,n=s,l=lat
बहु बहु pos=a,comp=y
द्वारे द्वार pos=n,g=n,c=7,n=s
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s