Original

भीष्म उवाच ।सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः ।प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा ॥ ८ ॥

Segmented

भीष्म उवाच सो ऽतिथिः वचनम् तस्य श्रुत्वा धर्म-अभिलाषिणः प्रोवाच वचनम् श्लक्ष्णम् प्राज्ञो मधुरया गिरा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽतिथिः अतिथि pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
धर्म धर्म pos=n,comp=y
अभिलाषिणः अभिलाषिन् pos=a,g=m,c=6,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s