Original

समुह्यमानानि निशम्य लोके निर्यात्यमानानि च सात्त्विकानि ।दृष्ट्वा च धर्मध्वजकेतुमालां प्रकीर्यमाणामुपरि प्रजानाम् ॥ ६ ॥

Segmented

समुह्यमानानि निशम्य लोके निर्यात्यमानानि च सात्त्विकानि दृष्ट्वा च धर्म-ध्वज-केतु-मालाम् प्रकीर्यमाणाम् उपरि प्रजानाम्

Analysis

Word Lemma Parse
समुह्यमानानि संवह् pos=va,g=n,c=2,n=p,f=part
निशम्य निशामय् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
निर्यात्यमानानि निर्यातय् pos=va,g=n,c=2,n=p,f=part
pos=i
सात्त्विकानि सात्त्विक pos=a,g=n,c=2,n=p
दृष्ट्वा दृश् pos=vi
pos=i
धर्म धर्म pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
केतु केतु pos=n,comp=y
मालाम् माला pos=n,g=f,c=2,n=s
प्रकीर्यमाणाम् प्रक्￞ pos=va,g=f,c=2,n=s,f=part
उपरि उपरि pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p