Original

अस्मिन्हि लोकसंताने परं पारमभीप्सतः ।उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः ॥ ५ ॥

Segmented

अस्मिन् हि लोक-संताने परम् पारम् अभीप्सतः उत्पन्ना मे मतिः इयम् कुतो धर्म-मयः प्लवः

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
हि हि pos=i
लोक लोक pos=n,comp=y
संताने संतान pos=n,g=m,c=7,n=s
परम् पर pos=n,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
अभीप्सतः अभीप्स् pos=va,g=m,c=6,n=s,f=part
उत्पन्ना उत्पद् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कुतो कुतस् pos=i
धर्म धर्म pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
प्लवः प्लव pos=n,g=m,c=1,n=s