Original

यावदेवानतीतं मे वयः पुत्रफलाश्रितम् ।तावदिच्छामि पाथेयमादातुं पारलौकिकम् ॥ ४ ॥

Segmented

यावद् एव अनतीतम् मे वयः पुत्र-फल-आश्रितम् तावद् इच्छामि पाथेयम् आदातुम् पारलौकिकम्

Analysis

Word Lemma Parse
यावद् यावत् pos=i
एव एव pos=i
अनतीतम् अनतीत pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वयः वयस् pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
फल फल pos=n,comp=y
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
तावद् तावत् pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
पाथेयम् पाथेय pos=n,g=n,c=2,n=s
आदातुम् आदा pos=vi
पारलौकिकम् पारलौकिक pos=a,g=n,c=2,n=s