Original

गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम् ।धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज ॥ २ ॥

Segmented

गृहस्थ-धर्मम् विप्र-इन्द्र कृत्वा पुत्र-गतम् तु अहम् धर्मम् परमकम् कुर्याम् को हि मार्गो भवेद् द्विज

Analysis

Word Lemma Parse
गृहस्थ गृहस्थ pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
पुत्र पुत्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
परमकम् परमक pos=a,g=m,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
हि हि pos=i
मार्गो मार्ग pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
द्विज द्विज pos=n,g=m,c=8,n=s