Original

एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः ।ममापि मतिराविग्ना मेघलेखेव वायुना ॥ १६ ॥

Segmented

एवम् बहुविधैः लोके धर्म-द्वारैः अनावृतैः मे अपि मतिः आविग्ना मेघ-लेखा इव वायुना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
लोके लोक pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
द्वारैः द्वार pos=n,g=n,c=3,n=p
अनावृतैः अनावृत pos=a,g=n,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
मतिः मति pos=n,g=f,c=1,n=s
आविग्ना आविज् pos=va,g=f,c=1,n=s,f=part
मेघ मेघ pos=n,comp=y
लेखा लेखा pos=n,g=f,c=1,n=s
इव इव pos=i
वायुना वायु pos=n,g=m,c=3,n=s