Original

आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः ।ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः ॥ १५ ॥

Segmented

आर्जवेन अपरे युक्ता निहत-अनार्जवैः जनैः ऋजवो नाक-पृष्ठे वै शुद्ध-आत्मानः प्रतिष्ठिताः

Analysis

Word Lemma Parse
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
अपरे अपर pos=n,g=m,c=1,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
निहत निहन् pos=va,comp=y,f=part
अनार्जवैः अनार्जव pos=n,g=m,c=3,n=p
जनैः जन pos=n,g=m,c=3,n=p
ऋजवो ऋजु pos=a,g=m,c=1,n=p
नाक नाक pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
वै वै pos=i
शुद्ध शुध् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part